Declension table of ?abhiśastipā

Deva

MasculineSingularDualPlural
Nominativeabhiśastipāḥ abhiśastipau abhiśastipāḥ
Vocativeabhiśastipāḥ abhiśastipau abhiśastipāḥ
Accusativeabhiśastipām abhiśastipau abhiśastipāḥ abhiśastipaḥ
Instrumentalabhiśastipā abhiśastipābhyām abhiśastipābhiḥ
Dativeabhiśastipe abhiśastipābhyām abhiśastipābhyaḥ
Ablativeabhiśastipaḥ abhiśastipābhyām abhiśastipābhyaḥ
Genitiveabhiśastipaḥ abhiśastipoḥ abhiśastipām abhiśastipanām
Locativeabhiśastipi abhiśastipoḥ abhiśastipāsu

Compound abhiśastipā -

Adverb -abhiśastipam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria