Declension table of ?abhiśastaka

Deva

MasculineSingularDualPlural
Nominativeabhiśastakaḥ abhiśastakau abhiśastakāḥ
Vocativeabhiśastaka abhiśastakau abhiśastakāḥ
Accusativeabhiśastakam abhiśastakau abhiśastakān
Instrumentalabhiśastakena abhiśastakābhyām abhiśastakaiḥ abhiśastakebhiḥ
Dativeabhiśastakāya abhiśastakābhyām abhiśastakebhyaḥ
Ablativeabhiśastakāt abhiśastakābhyām abhiśastakebhyaḥ
Genitiveabhiśastakasya abhiśastakayoḥ abhiśastakānām
Locativeabhiśastake abhiśastakayoḥ abhiśastakeṣu

Compound abhiśastaka -

Adverb -abhiśastakam -abhiśastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria