Declension table of ?abhiśasta

Deva

MasculineSingularDualPlural
Nominativeabhiśastaḥ abhiśastau abhiśastāḥ
Vocativeabhiśasta abhiśastau abhiśastāḥ
Accusativeabhiśastam abhiśastau abhiśastān
Instrumentalabhiśastena abhiśastābhyām abhiśastaiḥ abhiśastebhiḥ
Dativeabhiśastāya abhiśastābhyām abhiśastebhyaḥ
Ablativeabhiśastāt abhiśastābhyām abhiśastebhyaḥ
Genitiveabhiśastasya abhiśastayoḥ abhiśastānām
Locativeabhiśaste abhiśastayoḥ abhiśasteṣu

Compound abhiśasta -

Adverb -abhiśastam -abhiśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria