Declension table of ?abhiśaṅkā

Deva

FeminineSingularDualPlural
Nominativeabhiśaṅkā abhiśaṅke abhiśaṅkāḥ
Vocativeabhiśaṅke abhiśaṅke abhiśaṅkāḥ
Accusativeabhiśaṅkām abhiśaṅke abhiśaṅkāḥ
Instrumentalabhiśaṅkayā abhiśaṅkābhyām abhiśaṅkābhiḥ
Dativeabhiśaṅkāyai abhiśaṅkābhyām abhiśaṅkābhyaḥ
Ablativeabhiśaṅkāyāḥ abhiśaṅkābhyām abhiśaṅkābhyaḥ
Genitiveabhiśaṅkāyāḥ abhiśaṅkayoḥ abhiśaṅkānām
Locativeabhiśaṅkāyām abhiśaṅkayoḥ abhiśaṅkāsu

Adverb -abhiśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria