Declension table of ?abhiśabdita

Deva

NeuterSingularDualPlural
Nominativeabhiśabditam abhiśabdite abhiśabditāni
Vocativeabhiśabdita abhiśabdite abhiśabditāni
Accusativeabhiśabditam abhiśabdite abhiśabditāni
Instrumentalabhiśabditena abhiśabditābhyām abhiśabditaiḥ
Dativeabhiśabditāya abhiśabditābhyām abhiśabditebhyaḥ
Ablativeabhiśabditāt abhiśabditābhyām abhiśabditebhyaḥ
Genitiveabhiśabditasya abhiśabditayoḥ abhiśabditānām
Locativeabhiśabdite abhiśabditayoḥ abhiśabditeṣu

Compound abhiśabdita -

Adverb -abhiśabditam -abhiśabditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria