Declension table of ?abhiśaṃsaka

Deva

MasculineSingularDualPlural
Nominativeabhiśaṃsakaḥ abhiśaṃsakau abhiśaṃsakāḥ
Vocativeabhiśaṃsaka abhiśaṃsakau abhiśaṃsakāḥ
Accusativeabhiśaṃsakam abhiśaṃsakau abhiśaṃsakān
Instrumentalabhiśaṃsakena abhiśaṃsakābhyām abhiśaṃsakaiḥ abhiśaṃsakebhiḥ
Dativeabhiśaṃsakāya abhiśaṃsakābhyām abhiśaṃsakebhyaḥ
Ablativeabhiśaṃsakāt abhiśaṃsakābhyām abhiśaṃsakebhyaḥ
Genitiveabhiśaṃsakasya abhiśaṃsakayoḥ abhiśaṃsakānām
Locativeabhiśaṃsake abhiśaṃsakayoḥ abhiśaṃsakeṣu

Compound abhiśaṃsaka -

Adverb -abhiśaṃsakam -abhiśaṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria