Declension table of ?abhiyuta

Deva

MasculineSingularDualPlural
Nominativeabhiyutaḥ abhiyutau abhiyutāḥ
Vocativeabhiyuta abhiyutau abhiyutāḥ
Accusativeabhiyutam abhiyutau abhiyutān
Instrumentalabhiyutena abhiyutābhyām abhiyutaiḥ abhiyutebhiḥ
Dativeabhiyutāya abhiyutābhyām abhiyutebhyaḥ
Ablativeabhiyutāt abhiyutābhyām abhiyutebhyaḥ
Genitiveabhiyutasya abhiyutayoḥ abhiyutānām
Locativeabhiyute abhiyutayoḥ abhiyuteṣu

Compound abhiyuta -

Adverb -abhiyutam -abhiyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria