Declension table of ?abhiyāta

Deva

NeuterSingularDualPlural
Nominativeabhiyātam abhiyāte abhiyātāni
Vocativeabhiyāta abhiyāte abhiyātāni
Accusativeabhiyātam abhiyāte abhiyātāni
Instrumentalabhiyātena abhiyātābhyām abhiyātaiḥ
Dativeabhiyātāya abhiyātābhyām abhiyātebhyaḥ
Ablativeabhiyātāt abhiyātābhyām abhiyātebhyaḥ
Genitiveabhiyātasya abhiyātayoḥ abhiyātānām
Locativeabhiyāte abhiyātayoḥ abhiyāteṣu

Compound abhiyāta -

Adverb -abhiyātam -abhiyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria