Declension table of abhivyañjana

Deva

NeuterSingularDualPlural
Nominativeabhivyañjanam abhivyañjane abhivyañjanāni
Vocativeabhivyañjana abhivyañjane abhivyañjanāni
Accusativeabhivyañjanam abhivyañjane abhivyañjanāni
Instrumentalabhivyañjanena abhivyañjanābhyām abhivyañjanaiḥ
Dativeabhivyañjanāya abhivyañjanābhyām abhivyañjanebhyaḥ
Ablativeabhivyañjanāt abhivyañjanābhyām abhivyañjanebhyaḥ
Genitiveabhivyañjanasya abhivyañjanayoḥ abhivyañjanānām
Locativeabhivyañjane abhivyañjanayoḥ abhivyañjaneṣu

Compound abhivyañjana -

Adverb -abhivyañjanam -abhivyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria