Declension table of ?abhivyāpya

Deva

MasculineSingularDualPlural
Nominativeabhivyāpyaḥ abhivyāpyau abhivyāpyāḥ
Vocativeabhivyāpya abhivyāpyau abhivyāpyāḥ
Accusativeabhivyāpyam abhivyāpyau abhivyāpyān
Instrumentalabhivyāpyena abhivyāpyābhyām abhivyāpyaiḥ abhivyāpyebhiḥ
Dativeabhivyāpyāya abhivyāpyābhyām abhivyāpyebhyaḥ
Ablativeabhivyāpyāt abhivyāpyābhyām abhivyāpyebhyaḥ
Genitiveabhivyāpyasya abhivyāpyayoḥ abhivyāpyānām
Locativeabhivyāpye abhivyāpyayoḥ abhivyāpyeṣu

Compound abhivyāpya -

Adverb -abhivyāpyam -abhivyāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria