Declension table of ?abhivyāptā

Deva

FeminineSingularDualPlural
Nominativeabhivyāptā abhivyāpte abhivyāptāḥ
Vocativeabhivyāpte abhivyāpte abhivyāptāḥ
Accusativeabhivyāptām abhivyāpte abhivyāptāḥ
Instrumentalabhivyāptayā abhivyāptābhyām abhivyāptābhiḥ
Dativeabhivyāptāyai abhivyāptābhyām abhivyāptābhyaḥ
Ablativeabhivyāptāyāḥ abhivyāptābhyām abhivyāptābhyaḥ
Genitiveabhivyāptāyāḥ abhivyāptayoḥ abhivyāptānām
Locativeabhivyāptāyām abhivyāptayoḥ abhivyāptāsu

Adverb -abhivyāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria