Declension table of abhivyāpaka

Deva

NeuterSingularDualPlural
Nominativeabhivyāpakam abhivyāpake abhivyāpakāni
Vocativeabhivyāpaka abhivyāpake abhivyāpakāni
Accusativeabhivyāpakam abhivyāpake abhivyāpakāni
Instrumentalabhivyāpakena abhivyāpakābhyām abhivyāpakaiḥ
Dativeabhivyāpakāya abhivyāpakābhyām abhivyāpakebhyaḥ
Ablativeabhivyāpakāt abhivyāpakābhyām abhivyāpakebhyaḥ
Genitiveabhivyāpakasya abhivyāpakayoḥ abhivyāpakānām
Locativeabhivyāpake abhivyāpakayoḥ abhivyāpakeṣu

Compound abhivyāpaka -

Adverb -abhivyāpakam -abhivyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria