Declension table of ?abhivyāhārin

Deva

NeuterSingularDualPlural
Nominativeabhivyāhāri abhivyāhāriṇī abhivyāhārīṇi
Vocativeabhivyāhārin abhivyāhāri abhivyāhāriṇī abhivyāhārīṇi
Accusativeabhivyāhāri abhivyāhāriṇī abhivyāhārīṇi
Instrumentalabhivyāhāriṇā abhivyāhāribhyām abhivyāhāribhiḥ
Dativeabhivyāhāriṇe abhivyāhāribhyām abhivyāhāribhyaḥ
Ablativeabhivyāhāriṇaḥ abhivyāhāribhyām abhivyāhāribhyaḥ
Genitiveabhivyāhāriṇaḥ abhivyāhāriṇoḥ abhivyāhāriṇām
Locativeabhivyāhāriṇi abhivyāhāriṇoḥ abhivyāhāriṣu

Compound abhivyāhāri -

Adverb -abhivyāhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria