Declension table of ?abhivyāhārin

Deva

MasculineSingularDualPlural
Nominativeabhivyāhārī abhivyāhāriṇau abhivyāhāriṇaḥ
Vocativeabhivyāhārin abhivyāhāriṇau abhivyāhāriṇaḥ
Accusativeabhivyāhāriṇam abhivyāhāriṇau abhivyāhāriṇaḥ
Instrumentalabhivyāhāriṇā abhivyāhāribhyām abhivyāhāribhiḥ
Dativeabhivyāhāriṇe abhivyāhāribhyām abhivyāhāribhyaḥ
Ablativeabhivyāhāriṇaḥ abhivyāhāribhyām abhivyāhāribhyaḥ
Genitiveabhivyāhāriṇaḥ abhivyāhāriṇoḥ abhivyāhāriṇām
Locativeabhivyāhāriṇi abhivyāhāriṇoḥ abhivyāhāriṣu

Compound abhivyāhāri -

Adverb -abhivyāhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria