Declension table of ?abhivyāhṛtya

Deva

NeuterSingularDualPlural
Nominativeabhivyāhṛtyam abhivyāhṛtye abhivyāhṛtyāni
Vocativeabhivyāhṛtya abhivyāhṛtye abhivyāhṛtyāni
Accusativeabhivyāhṛtyam abhivyāhṛtye abhivyāhṛtyāni
Instrumentalabhivyāhṛtyena abhivyāhṛtyābhyām abhivyāhṛtyaiḥ
Dativeabhivyāhṛtyāya abhivyāhṛtyābhyām abhivyāhṛtyebhyaḥ
Ablativeabhivyāhṛtyāt abhivyāhṛtyābhyām abhivyāhṛtyebhyaḥ
Genitiveabhivyāhṛtyasya abhivyāhṛtyayoḥ abhivyāhṛtyānām
Locativeabhivyāhṛtye abhivyāhṛtyayoḥ abhivyāhṛtyeṣu

Compound abhivyāhṛtya -

Adverb -abhivyāhṛtyam -abhivyāhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria