Declension table of ?abhivipaṇyu

Deva

NeuterSingularDualPlural
Nominativeabhivipaṇyu abhivipaṇyunī abhivipaṇyūni
Vocativeabhivipaṇyu abhivipaṇyunī abhivipaṇyūni
Accusativeabhivipaṇyu abhivipaṇyunī abhivipaṇyūni
Instrumentalabhivipaṇyunā abhivipaṇyubhyām abhivipaṇyubhiḥ
Dativeabhivipaṇyune abhivipaṇyubhyām abhivipaṇyubhyaḥ
Ablativeabhivipaṇyunaḥ abhivipaṇyubhyām abhivipaṇyubhyaḥ
Genitiveabhivipaṇyunaḥ abhivipaṇyunoḥ abhivipaṇyūnām
Locativeabhivipaṇyuni abhivipaṇyunoḥ abhivipaṇyuṣu

Compound abhivipaṇyu -

Adverb -abhivipaṇyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria