Declension table of ?abhivimāna

Deva

NeuterSingularDualPlural
Nominativeabhivimānam abhivimāne abhivimānāni
Vocativeabhivimāna abhivimāne abhivimānāni
Accusativeabhivimānam abhivimāne abhivimānāni
Instrumentalabhivimānena abhivimānābhyām abhivimānaiḥ
Dativeabhivimānāya abhivimānābhyām abhivimānebhyaḥ
Ablativeabhivimānāt abhivimānābhyām abhivimānebhyaḥ
Genitiveabhivimānasya abhivimānayoḥ abhivimānānām
Locativeabhivimāne abhivimānayoḥ abhivimāneṣu

Compound abhivimāna -

Adverb -abhivimānam -abhivimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria