Declension table of ?abhivikramā

Deva

FeminineSingularDualPlural
Nominativeabhivikramā abhivikrame abhivikramāḥ
Vocativeabhivikrame abhivikrame abhivikramāḥ
Accusativeabhivikramām abhivikrame abhivikramāḥ
Instrumentalabhivikramayā abhivikramābhyām abhivikramābhiḥ
Dativeabhivikramāyai abhivikramābhyām abhivikramābhyaḥ
Ablativeabhivikramāyāḥ abhivikramābhyām abhivikramābhyaḥ
Genitiveabhivikramāyāḥ abhivikramayoḥ abhivikramāṇām
Locativeabhivikramāyām abhivikramayoḥ abhivikramāsu

Adverb -abhivikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria