Declension table of ?abhivikrama

Deva

MasculineSingularDualPlural
Nominativeabhivikramaḥ abhivikramau abhivikramāḥ
Vocativeabhivikrama abhivikramau abhivikramāḥ
Accusativeabhivikramam abhivikramau abhivikramān
Instrumentalabhivikrameṇa abhivikramābhyām abhivikramaiḥ abhivikramebhiḥ
Dativeabhivikramāya abhivikramābhyām abhivikramebhyaḥ
Ablativeabhivikramāt abhivikramābhyām abhivikramebhyaḥ
Genitiveabhivikramasya abhivikramayoḥ abhivikramāṇām
Locativeabhivikrame abhivikramayoḥ abhivikrameṣu

Compound abhivikrama -

Adverb -abhivikramam -abhivikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria