Declension table of ?abhivikṣepa

Deva

MasculineSingularDualPlural
Nominativeabhivikṣepaḥ abhivikṣepau abhivikṣepāḥ
Vocativeabhivikṣepa abhivikṣepau abhivikṣepāḥ
Accusativeabhivikṣepam abhivikṣepau abhivikṣepān
Instrumentalabhivikṣepeṇa abhivikṣepābhyām abhivikṣepaiḥ abhivikṣepebhiḥ
Dativeabhivikṣepāya abhivikṣepābhyām abhivikṣepebhyaḥ
Ablativeabhivikṣepāt abhivikṣepābhyām abhivikṣepebhyaḥ
Genitiveabhivikṣepasya abhivikṣepayoḥ abhivikṣepāṇām
Locativeabhivikṣepe abhivikṣepayoḥ abhivikṣepeṣu

Compound abhivikṣepa -

Adverb -abhivikṣepam -abhivikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria