Declension table of ?abhivītā

Deva

FeminineSingularDualPlural
Nominativeabhivītā abhivīte abhivītāḥ
Vocativeabhivīte abhivīte abhivītāḥ
Accusativeabhivītām abhivīte abhivītāḥ
Instrumentalabhivītayā abhivītābhyām abhivītābhiḥ
Dativeabhivītāyai abhivītābhyām abhivītābhyaḥ
Ablativeabhivītāyāḥ abhivītābhyām abhivītābhyaḥ
Genitiveabhivītāyāḥ abhivītayoḥ abhivītānām
Locativeabhivītāyām abhivītayoḥ abhivītāsu

Adverb -abhivītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria