Declension table of ?abhividruta

Deva

NeuterSingularDualPlural
Nominativeabhividrutam abhividrute abhividrutāni
Vocativeabhividruta abhividrute abhividrutāni
Accusativeabhividrutam abhividrute abhividrutāni
Instrumentalabhividrutena abhividrutābhyām abhividrutaiḥ
Dativeabhividrutāya abhividrutābhyām abhividrutebhyaḥ
Ablativeabhividrutāt abhividrutābhyām abhividrutebhyaḥ
Genitiveabhividrutasya abhividrutayoḥ abhividrutānām
Locativeabhividrute abhividrutayoḥ abhividruteṣu

Compound abhividruta -

Adverb -abhividrutam -abhividrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria