Declension table of ?abhividīpitā

Deva

FeminineSingularDualPlural
Nominativeabhividīpitā abhividīpite abhividīpitāḥ
Vocativeabhividīpite abhividīpite abhividīpitāḥ
Accusativeabhividīpitām abhividīpite abhividīpitāḥ
Instrumentalabhividīpitayā abhividīpitābhyām abhividīpitābhiḥ
Dativeabhividīpitāyai abhividīpitābhyām abhividīpitābhyaḥ
Ablativeabhividīpitāyāḥ abhividīpitābhyām abhividīpitābhyaḥ
Genitiveabhividīpitāyāḥ abhividīpitayoḥ abhividīpitānām
Locativeabhividīpitāyām abhividīpitayoḥ abhividīpitāsu

Adverb -abhividīpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria