Declension table of ?abhividīpita

Deva

NeuterSingularDualPlural
Nominativeabhividīpitam abhividīpite abhividīpitāni
Vocativeabhividīpita abhividīpite abhividīpitāni
Accusativeabhividīpitam abhividīpite abhividīpitāni
Instrumentalabhividīpitena abhividīpitābhyām abhividīpitaiḥ
Dativeabhividīpitāya abhividīpitābhyām abhividīpitebhyaḥ
Ablativeabhividīpitāt abhividīpitābhyām abhividīpitebhyaḥ
Genitiveabhividīpitasya abhividīpitayoḥ abhividīpitānām
Locativeabhividīpite abhividīpitayoḥ abhividīpiteṣu

Compound abhividīpita -

Adverb -abhividīpitam -abhividīpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria