Declension table of ?abhiviṣṭa

Deva

MasculineSingularDualPlural
Nominativeabhiviṣṭaḥ abhiviṣṭau abhiviṣṭāḥ
Vocativeabhiviṣṭa abhiviṣṭau abhiviṣṭāḥ
Accusativeabhiviṣṭam abhiviṣṭau abhiviṣṭān
Instrumentalabhiviṣṭena abhiviṣṭābhyām abhiviṣṭaiḥ abhiviṣṭebhiḥ
Dativeabhiviṣṭāya abhiviṣṭābhyām abhiviṣṭebhyaḥ
Ablativeabhiviṣṭāt abhiviṣṭābhyām abhiviṣṭebhyaḥ
Genitiveabhiviṣṭasya abhiviṣṭayoḥ abhiviṣṭānām
Locativeabhiviṣṭe abhiviṣṭayoḥ abhiviṣṭeṣu

Compound abhiviṣṭa -

Adverb -abhiviṣṭam -abhiviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria