Declension table of ?abhivedhinī

Deva

FeminineSingularDualPlural
Nominativeabhivedhinī abhivedhinyau abhivedhinyaḥ
Vocativeabhivedhini abhivedhinyau abhivedhinyaḥ
Accusativeabhivedhinīm abhivedhinyau abhivedhinīḥ
Instrumentalabhivedhinyā abhivedhinībhyām abhivedhinībhiḥ
Dativeabhivedhinyai abhivedhinībhyām abhivedhinībhyaḥ
Ablativeabhivedhinyāḥ abhivedhinībhyām abhivedhinībhyaḥ
Genitiveabhivedhinyāḥ abhivedhinyoḥ abhivedhinīnām
Locativeabhivedhinyām abhivedhinyoḥ abhivedhinīṣu

Compound abhivedhini - abhivedhinī -

Adverb -abhivedhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria