Declension table of ?abhivatā

Deva

FeminineSingularDualPlural
Nominativeabhivatā abhivate abhivatāḥ
Vocativeabhivate abhivate abhivatāḥ
Accusativeabhivatām abhivate abhivatāḥ
Instrumentalabhivatayā abhivatābhyām abhivatābhiḥ
Dativeabhivatāyai abhivatābhyām abhivatābhyaḥ
Ablativeabhivatāyāḥ abhivatābhyām abhivatābhyaḥ
Genitiveabhivatāyāḥ abhivatayoḥ abhivatānām
Locativeabhivatāyām abhivatayoḥ abhivatāsu

Adverb -abhivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria