Declension table of ?abhivartin

Deva

NeuterSingularDualPlural
Nominativeabhivarti abhivartinī abhivartīni
Vocativeabhivartin abhivarti abhivartinī abhivartīni
Accusativeabhivarti abhivartinī abhivartīni
Instrumentalabhivartinā abhivartibhyām abhivartibhiḥ
Dativeabhivartine abhivartibhyām abhivartibhyaḥ
Ablativeabhivartinaḥ abhivartibhyām abhivartibhyaḥ
Genitiveabhivartinaḥ abhivartinoḥ abhivartinām
Locativeabhivartini abhivartinoḥ abhivartiṣu

Compound abhivarti -

Adverb -abhivarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria