Declension table of ?abhivardhana

Deva

NeuterSingularDualPlural
Nominativeabhivardhanam abhivardhane abhivardhanāni
Vocativeabhivardhana abhivardhane abhivardhanāni
Accusativeabhivardhanam abhivardhane abhivardhanāni
Instrumentalabhivardhanena abhivardhanābhyām abhivardhanaiḥ
Dativeabhivardhanāya abhivardhanābhyām abhivardhanebhyaḥ
Ablativeabhivardhanāt abhivardhanābhyām abhivardhanebhyaḥ
Genitiveabhivardhanasya abhivardhanayoḥ abhivardhanānām
Locativeabhivardhane abhivardhanayoḥ abhivardhaneṣu

Compound abhivardhana -

Adverb -abhivardhanam -abhivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria