Declension table of ?abhivandana

Deva

NeuterSingularDualPlural
Nominativeabhivandanam abhivandane abhivandanāni
Vocativeabhivandana abhivandane abhivandanāni
Accusativeabhivandanam abhivandane abhivandanāni
Instrumentalabhivandanena abhivandanābhyām abhivandanaiḥ
Dativeabhivandanāya abhivandanābhyām abhivandanebhyaḥ
Ablativeabhivandanāt abhivandanābhyām abhivandanebhyaḥ
Genitiveabhivandanasya abhivandanayoḥ abhivandanānām
Locativeabhivandane abhivandanayoḥ abhivandaneṣu

Compound abhivandana -

Adverb -abhivandanam -abhivandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria