Declension table of ?abhivandaka

Deva

NeuterSingularDualPlural
Nominativeabhivandakam abhivandake abhivandakāni
Vocativeabhivandaka abhivandake abhivandakāni
Accusativeabhivandakam abhivandake abhivandakāni
Instrumentalabhivandakena abhivandakābhyām abhivandakaiḥ
Dativeabhivandakāya abhivandakābhyām abhivandakebhyaḥ
Ablativeabhivandakāt abhivandakābhyām abhivandakebhyaḥ
Genitiveabhivandakasya abhivandakayoḥ abhivandakānām
Locativeabhivandake abhivandakayoḥ abhivandakeṣu

Compound abhivandaka -

Adverb -abhivandakam -abhivandakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria