Declension table of ?abhivātā

Deva

FeminineSingularDualPlural
Nominativeabhivātā abhivāte abhivātāḥ
Vocativeabhivāte abhivāte abhivātāḥ
Accusativeabhivātām abhivāte abhivātāḥ
Instrumentalabhivātayā abhivātābhyām abhivātābhiḥ
Dativeabhivātāyai abhivātābhyām abhivātābhyaḥ
Ablativeabhivātāyāḥ abhivātābhyām abhivātābhyaḥ
Genitiveabhivātāyāḥ abhivātayoḥ abhivātānām
Locativeabhivātāyām abhivātayoḥ abhivātāsu

Adverb -abhivātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria