Declension table of ?abhivādyā

Deva

FeminineSingularDualPlural
Nominativeabhivādyā abhivādye abhivādyāḥ
Vocativeabhivādye abhivādye abhivādyāḥ
Accusativeabhivādyām abhivādye abhivādyāḥ
Instrumentalabhivādyayā abhivādyābhyām abhivādyābhiḥ
Dativeabhivādyāyai abhivādyābhyām abhivādyābhyaḥ
Ablativeabhivādyāyāḥ abhivādyābhyām abhivādyābhyaḥ
Genitiveabhivādyāyāḥ abhivādyayoḥ abhivādyānām
Locativeabhivādyāyām abhivādyayoḥ abhivādyāsu

Adverb -abhivādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria