Declension table of ?abhivādita

Deva

NeuterSingularDualPlural
Nominativeabhivāditam abhivādite abhivāditāni
Vocativeabhivādita abhivādite abhivāditāni
Accusativeabhivāditam abhivādite abhivāditāni
Instrumentalabhivāditena abhivāditābhyām abhivāditaiḥ
Dativeabhivāditāya abhivāditābhyām abhivāditebhyaḥ
Ablativeabhivāditāt abhivāditābhyām abhivāditebhyaḥ
Genitiveabhivāditasya abhivāditayoḥ abhivāditānām
Locativeabhivādite abhivāditayoḥ abhivāditeṣu

Compound abhivādita -

Adverb -abhivāditam -abhivāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria