Declension table of ?abhivādanīya

Deva

NeuterSingularDualPlural
Nominativeabhivādanīyam abhivādanīye abhivādanīyāni
Vocativeabhivādanīya abhivādanīye abhivādanīyāni
Accusativeabhivādanīyam abhivādanīye abhivādanīyāni
Instrumentalabhivādanīyena abhivādanīyābhyām abhivādanīyaiḥ
Dativeabhivādanīyāya abhivādanīyābhyām abhivādanīyebhyaḥ
Ablativeabhivādanīyāt abhivādanīyābhyām abhivādanīyebhyaḥ
Genitiveabhivādanīyasya abhivādanīyayoḥ abhivādanīyānām
Locativeabhivādanīye abhivādanīyayoḥ abhivādanīyeṣu

Compound abhivādanīya -

Adverb -abhivādanīyam -abhivādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria