Declension table of ?abhivādanaśīla

Deva

MasculineSingularDualPlural
Nominativeabhivādanaśīlaḥ abhivādanaśīlau abhivādanaśīlāḥ
Vocativeabhivādanaśīla abhivādanaśīlau abhivādanaśīlāḥ
Accusativeabhivādanaśīlam abhivādanaśīlau abhivādanaśīlān
Instrumentalabhivādanaśīlena abhivādanaśīlābhyām abhivādanaśīlaiḥ abhivādanaśīlebhiḥ
Dativeabhivādanaśīlāya abhivādanaśīlābhyām abhivādanaśīlebhyaḥ
Ablativeabhivādanaśīlāt abhivādanaśīlābhyām abhivādanaśīlebhyaḥ
Genitiveabhivādanaśīlasya abhivādanaśīlayoḥ abhivādanaśīlānām
Locativeabhivādanaśīle abhivādanaśīlayoḥ abhivādanaśīleṣu

Compound abhivādanaśīla -

Adverb -abhivādanaśīlam -abhivādanaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria