Declension table of ?abhivādaka

Deva

MasculineSingularDualPlural
Nominativeabhivādakaḥ abhivādakau abhivādakāḥ
Vocativeabhivādaka abhivādakau abhivādakāḥ
Accusativeabhivādakam abhivādakau abhivādakān
Instrumentalabhivādakena abhivādakābhyām abhivādakaiḥ abhivādakebhiḥ
Dativeabhivādakāya abhivādakābhyām abhivādakebhyaḥ
Ablativeabhivādakāt abhivādakābhyām abhivādakebhyaḥ
Genitiveabhivādakasya abhivādakayoḥ abhivādakānām
Locativeabhivādake abhivādakayoḥ abhivādakeṣu

Compound abhivādaka -

Adverb -abhivādakam -abhivādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria