Declension table of ?abhivṛddhā

Deva

FeminineSingularDualPlural
Nominativeabhivṛddhā abhivṛddhe abhivṛddhāḥ
Vocativeabhivṛddhe abhivṛddhe abhivṛddhāḥ
Accusativeabhivṛddhām abhivṛddhe abhivṛddhāḥ
Instrumentalabhivṛddhayā abhivṛddhābhyām abhivṛddhābhiḥ
Dativeabhivṛddhāyai abhivṛddhābhyām abhivṛddhābhyaḥ
Ablativeabhivṛddhāyāḥ abhivṛddhābhyām abhivṛddhābhyaḥ
Genitiveabhivṛddhāyāḥ abhivṛddhayoḥ abhivṛddhānām
Locativeabhivṛddhāyām abhivṛddhayoḥ abhivṛddhāsu

Adverb -abhivṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria