Declension table of ?abhivṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeabhivṛṣṭam abhivṛṣṭe abhivṛṣṭāni
Vocativeabhivṛṣṭa abhivṛṣṭe abhivṛṣṭāni
Accusativeabhivṛṣṭam abhivṛṣṭe abhivṛṣṭāni
Instrumentalabhivṛṣṭena abhivṛṣṭābhyām abhivṛṣṭaiḥ
Dativeabhivṛṣṭāya abhivṛṣṭābhyām abhivṛṣṭebhyaḥ
Ablativeabhivṛṣṭāt abhivṛṣṭābhyām abhivṛṣṭebhyaḥ
Genitiveabhivṛṣṭasya abhivṛṣṭayoḥ abhivṛṣṭānām
Locativeabhivṛṣṭe abhivṛṣṭayoḥ abhivṛṣṭeṣu

Compound abhivṛṣṭa -

Adverb -abhivṛṣṭam -abhivṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria