Declension table of ?abhitrāsa

Deva

MasculineSingularDualPlural
Nominativeabhitrāsaḥ abhitrāsau abhitrāsāḥ
Vocativeabhitrāsa abhitrāsau abhitrāsāḥ
Accusativeabhitrāsam abhitrāsau abhitrāsān
Instrumentalabhitrāsena abhitrāsābhyām abhitrāsaiḥ abhitrāsebhiḥ
Dativeabhitrāsāya abhitrāsābhyām abhitrāsebhyaḥ
Ablativeabhitrāsāt abhitrāsābhyām abhitrāsebhyaḥ
Genitiveabhitrāsasya abhitrāsayoḥ abhitrāsānām
Locativeabhitrāse abhitrāsayoḥ abhitrāseṣu

Compound abhitrāsa -

Adverb -abhitrāsam -abhitrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria