Declension table of ?abhitobhāvinī

Deva

FeminineSingularDualPlural
Nominativeabhitobhāvinī abhitobhāvinyau abhitobhāvinyaḥ
Vocativeabhitobhāvini abhitobhāvinyau abhitobhāvinyaḥ
Accusativeabhitobhāvinīm abhitobhāvinyau abhitobhāvinīḥ
Instrumentalabhitobhāvinyā abhitobhāvinībhyām abhitobhāvinībhiḥ
Dativeabhitobhāvinyai abhitobhāvinībhyām abhitobhāvinībhyaḥ
Ablativeabhitobhāvinyāḥ abhitobhāvinībhyām abhitobhāvinībhyaḥ
Genitiveabhitobhāvinyāḥ abhitobhāvinyoḥ abhitobhāvinīnām
Locativeabhitobhāvinyām abhitobhāvinyoḥ abhitobhāvinīṣu

Compound abhitobhāvini - abhitobhāvinī -

Adverb -abhitobhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria