Declension table of ?abhitaścara

Deva

MasculineSingularDualPlural
Nominativeabhitaścaraḥ abhitaścarau abhitaścarāḥ
Vocativeabhitaścara abhitaścarau abhitaścarāḥ
Accusativeabhitaścaram abhitaścarau abhitaścarān
Instrumentalabhitaścareṇa abhitaścarābhyām abhitaścaraiḥ abhitaścarebhiḥ
Dativeabhitaścarāya abhitaścarābhyām abhitaścarebhyaḥ
Ablativeabhitaścarāt abhitaścarābhyām abhitaścarebhyaḥ
Genitiveabhitaścarasya abhitaścarayoḥ abhitaścarāṇām
Locativeabhitaścare abhitaścarayoḥ abhitaścareṣu

Compound abhitaścara -

Adverb -abhitaścaram -abhitaścarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria