Declension table of ?abhitāpa

Deva

MasculineSingularDualPlural
Nominativeabhitāpaḥ abhitāpau abhitāpāḥ
Vocativeabhitāpa abhitāpau abhitāpāḥ
Accusativeabhitāpam abhitāpau abhitāpān
Instrumentalabhitāpena abhitāpābhyām abhitāpaiḥ abhitāpebhiḥ
Dativeabhitāpāya abhitāpābhyām abhitāpebhyaḥ
Ablativeabhitāpāt abhitāpābhyām abhitāpebhyaḥ
Genitiveabhitāpasya abhitāpayoḥ abhitāpānām
Locativeabhitāpe abhitāpayoḥ abhitāpeṣu

Compound abhitāpa -

Adverb -abhitāpam -abhitāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria