Declension table of ?abhitāḍitā

Deva

FeminineSingularDualPlural
Nominativeabhitāḍitā abhitāḍite abhitāḍitāḥ
Vocativeabhitāḍite abhitāḍite abhitāḍitāḥ
Accusativeabhitāḍitām abhitāḍite abhitāḍitāḥ
Instrumentalabhitāḍitayā abhitāḍitābhyām abhitāḍitābhiḥ
Dativeabhitāḍitāyai abhitāḍitābhyām abhitāḍitābhyaḥ
Ablativeabhitāḍitāyāḥ abhitāḍitābhyām abhitāḍitābhyaḥ
Genitiveabhitāḍitāyāḥ abhitāḍitayoḥ abhitāḍitānām
Locativeabhitāḍitāyām abhitāḍitayoḥ abhitāḍitāsu

Adverb -abhitāḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria