Declension table of ?abhitṛtti

Deva

FeminineSingularDualPlural
Nominativeabhitṛttiḥ abhitṛttī abhitṛttayaḥ
Vocativeabhitṛtte abhitṛttī abhitṛttayaḥ
Accusativeabhitṛttim abhitṛttī abhitṛttīḥ
Instrumentalabhitṛttyā abhitṛttibhyām abhitṛttibhiḥ
Dativeabhitṛttyai abhitṛttaye abhitṛttibhyām abhitṛttibhyaḥ
Ablativeabhitṛttyāḥ abhitṛtteḥ abhitṛttibhyām abhitṛttibhyaḥ
Genitiveabhitṛttyāḥ abhitṛtteḥ abhitṛttyoḥ abhitṛttīnām
Locativeabhitṛttyām abhitṛttau abhitṛttyoḥ abhitṛttiṣu

Compound abhitṛtti -

Adverb -abhitṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria