Declension table of ?abhisatvan

Deva

MasculineSingularDualPlural
Nominativeabhisatvā abhisatvānau abhisatvānaḥ
Vocativeabhisatvan abhisatvānau abhisatvānaḥ
Accusativeabhisatvānam abhisatvānau abhisatvanaḥ
Instrumentalabhisatvanā abhisatvabhyām abhisatvabhiḥ
Dativeabhisatvane abhisatvabhyām abhisatvabhyaḥ
Ablativeabhisatvanaḥ abhisatvabhyām abhisatvabhyaḥ
Genitiveabhisatvanaḥ abhisatvanoḥ abhisatvanām
Locativeabhisatvani abhisatvanoḥ abhisatvasu

Compound abhisatva -

Adverb -abhisatvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria