Declension table of ?abhisammūḍha

Deva

NeuterSingularDualPlural
Nominativeabhisammūḍham abhisammūḍhe abhisammūḍhāni
Vocativeabhisammūḍha abhisammūḍhe abhisammūḍhāni
Accusativeabhisammūḍham abhisammūḍhe abhisammūḍhāni
Instrumentalabhisammūḍhena abhisammūḍhābhyām abhisammūḍhaiḥ
Dativeabhisammūḍhāya abhisammūḍhābhyām abhisammūḍhebhyaḥ
Ablativeabhisammūḍhāt abhisammūḍhābhyām abhisammūḍhebhyaḥ
Genitiveabhisammūḍhasya abhisammūḍhayoḥ abhisammūḍhānām
Locativeabhisammūḍhe abhisammūḍhayoḥ abhisammūḍheṣu

Compound abhisammūḍha -

Adverb -abhisammūḍham -abhisammūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria