Declension table of ?abhisambādha

Deva

MasculineSingularDualPlural
Nominativeabhisambādhaḥ abhisambādhau abhisambādhāḥ
Vocativeabhisambādha abhisambādhau abhisambādhāḥ
Accusativeabhisambādham abhisambādhau abhisambādhān
Instrumentalabhisambādhena abhisambādhābhyām abhisambādhaiḥ abhisambādhebhiḥ
Dativeabhisambādhāya abhisambādhābhyām abhisambādhebhyaḥ
Ablativeabhisambādhāt abhisambādhābhyām abhisambādhebhyaḥ
Genitiveabhisambādhasya abhisambādhayoḥ abhisambādhānām
Locativeabhisambādhe abhisambādhayoḥ abhisambādheṣu

Compound abhisambādha -

Adverb -abhisambādham -abhisambādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria