Declension table of ?abhisaṃśyāna

Deva

MasculineSingularDualPlural
Nominativeabhisaṃśyānaḥ abhisaṃśyānau abhisaṃśyānāḥ
Vocativeabhisaṃśyāna abhisaṃśyānau abhisaṃśyānāḥ
Accusativeabhisaṃśyānam abhisaṃśyānau abhisaṃśyānān
Instrumentalabhisaṃśyānena abhisaṃśyānābhyām abhisaṃśyānaiḥ abhisaṃśyānebhiḥ
Dativeabhisaṃśyānāya abhisaṃśyānābhyām abhisaṃśyānebhyaḥ
Ablativeabhisaṃśyānāt abhisaṃśyānābhyām abhisaṃśyānebhyaḥ
Genitiveabhisaṃśyānasya abhisaṃśyānayoḥ abhisaṃśyānānām
Locativeabhisaṃśyāne abhisaṃśyānayoḥ abhisaṃśyāneṣu

Compound abhisaṃśyāna -

Adverb -abhisaṃśyānam -abhisaṃśyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria