Declension table of ?abhisaṃśrita

Deva

MasculineSingularDualPlural
Nominativeabhisaṃśritaḥ abhisaṃśritau abhisaṃśritāḥ
Vocativeabhisaṃśrita abhisaṃśritau abhisaṃśritāḥ
Accusativeabhisaṃśritam abhisaṃśritau abhisaṃśritān
Instrumentalabhisaṃśritena abhisaṃśritābhyām abhisaṃśritaiḥ abhisaṃśritebhiḥ
Dativeabhisaṃśritāya abhisaṃśritābhyām abhisaṃśritebhyaḥ
Ablativeabhisaṃśritāt abhisaṃśritābhyām abhisaṃśritebhyaḥ
Genitiveabhisaṃśritasya abhisaṃśritayoḥ abhisaṃśritānām
Locativeabhisaṃśrite abhisaṃśritayoḥ abhisaṃśriteṣu

Compound abhisaṃśrita -

Adverb -abhisaṃśritam -abhisaṃśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria